Devi Kavacham lyrics and meaning

Devi Kavacham is the divine armour of Devi Bhagwati  from Devi Mahatmayam in the Markandeya Purana.

It is recited before Durga Saptasathi by devotees for getting a divine protection of Devi . It consists of several names of the Goddess Jagdamba, each signifying a particular qualitity of nature and protecting a particular part of body or mind. 
Reciting Devi Kavacham is highly beneficial for mental peace and getting rid of disease and illness.

Devi Kavacham Lyrics

asya śrī caṇḍī kavacasya | brahmā ṛṣiḥ | anuṣṭup chandaḥ |
cāmuṇḍā devatā | aṅganyāsokta mātaro bījam | navāvaraṇo mantraśaktiḥ | digbandha
devatāḥ tatvam | śrī
jagadambā prītyarthe saptaśatī pāṭhāṅgatvena jape viniyogaḥ ||

ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः,
चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्,
श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः।

Salutations to Narratnam (Vishnu),salutations to Devi Saraswati , salutations to veda Vyasa.
Now begins the Kavach of Devi:
The presiding sage for Shri Chandi Kavach is Brahma , the meter is Anushtup. The presiding deity is Chaamunda. The main seed is Anganyasakta Matar’.The principle is Digbandha Devta .  It is recited as a part of Devi saptasathi to please the goddess.
Salutations to Chandika.

oṃ namaścaṇḍikāyai
mārkaṇḍeya uvāca |
oṃ yadguhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām |
yanna kasyacidākhyātaṃ tanme brūhi pitāmaha || 1 ||

ॐ नमश्चण्डिकायै

॥ मार्कण्डेय उवाच ॥

ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम्‌।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥1॥

Maarkandeya Uvaach:
Om Yadguhyam Parmam Loke Sarva Rakshaakaram Nrinaam
Yann Kasya Chidaakhyaatam Tanme Broohi Pitamah (1)

Thus spoke Markandeya:
O Lord Brahmadeva (Grand father of all) , please tell me that which is very secret and has not been told by anyone to anybody else and which Protects all human beings in this world.

brahmovāca |
asti guhyatamaṃ vipra sarvabhūtopakārakam |
devyāstu kavacaṃ puṇyaṃ tacchṛṇuṣva mahāmune || 2 ||

॥ ब्रह्मोवाच ॥

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्‌।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥2॥

Thus spoke Bramha:

O great Brahmin, there is Devi Kavach (Armour of Goddess) which is most secret and useful to all beings. Please listen to that, O Great Sage. Durga is known by these Names:

prathamaṃ śailaputrī ca dvitīyaṃ brahmacāriṇī |
tṛtīyaṃ candraghaṇṭeti kūṣmāṇḍeti caturthakam || 3 ||

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्‌॥3॥

The first form is SHAILAPUTRI- Daughter of the King of Himalayas; Second is BRAHMACHARINI One Who observes the state of celibacy; Third is CHANDRAGANTA- One Who bears the moon around Her neck; Fourth is KOOSHMANDA- Whose Void contains the Universe

pañcamaṃ skandamāteti ṣaṣṭhaṃ kātyāyanīti ca |
saptamaṃ kālarātrīti mahāgaurīti cāṣṭamam || 4 ||

पंचमं स्कन्दमातेति षष्ठं कात्यायनीति च।
सप्तमं कालरात्रीति महागौरीति चाष्टमम्‌॥4॥

Fifth is SKANDAMATA- Who gave birth to Karttikeya; Sixth is KATYAYANI Who incarnated to help the Devas and was born in the hermitage of Sage Kathyayana; Seventh is KALARATRI- Who is even the Destroyer of Kali; Eighth is MAHAGAURI- One Who made great penance

navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ |
uktānyetāni nāmāni brahmaṇaiva mahātmanā || 5 ||

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना॥5॥

Ninth is SIDDHIDATRI- One Who grants Moksha . Those who remember You with great devotion indeed have prosperity. Undoubtedly, O Goddess of the Gods, You Protect those who remember You.

agninā dahyamānastu śatrumadhye gato raṇe |
viṣame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ||6||

na teṣāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe |
nāpadaṃ tasya paśyāmi śokaduḥkhabhayaṃ na hi || 7 ||

yaistu bhaktyā smṛtā nūnaṃ teṣāṃ vṛddhiḥ prajāyate |
ye tvāṃ smaranti deveśi rakṣase tānnasaṃśayaḥ || 8 ||

अग्निता दह्यमानस्तु शत्रुमध्ये गतो रणे।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः॥6॥
न तेषा जायते किंचिदशुभं रणसंकटे।
नापदं तस्य पश्यामि शोकदुःखभयं न हि॥7॥
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धि प्रजायते।
ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः॥8॥

Those who are frightened, having been surrounded by the enemies on the battlefield, or are burning in fire, or being at an impassable place, would face no calamity, and would never have grief, sorrow, fear, or evil if they surrender to Durga

pretasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā |
aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā || 9 ||

प्रेतसंस्था तु चामुण्डा वाराही महिषासना।
ऐन्द्री गजसमानरूढा वैष्णवी गरुडासना॥9॥

The Goddess Chamunda sits on a corpse, Varahi rides on a buffalo, Aindri is mounted on an elephant and Vaishnavi on a condor.

 

māheśvarī vṛṣārūḍhā kaumārī śikhivāhanā |
lakṣmīḥ padmāsanā devī padmahastā haripriyā || 10 ||

माहेश्वरी वृषारूढा कौमारी शिखिवाहना।
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया॥10॥

Maheswari is riding on a bull, the vehicle of Kaumari is the peacock, Lakshmi, the Beloved of Shri Vishnu, is seated in a lotus and is also holding a lotus in Her Hand.

śvetarūpadharā devī īśvarī vṛṣavāhanā |
brāhmī haṃsasamārūḍhā sarvābharaṇabhūṣitā || 11 ||

श्वेतरूपधरा देवी ईश्वरी वृषवाहना।
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता॥11॥

The Goddess Ishwari, of white complexion, is riding on a bull and Brahmi, Who is bedecked with all ornaments is seated on a swan.

 

ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ |
nānābharaṇāśobhāḍhyā nānāratnopaśobhitāḥ || 12 ||

All the mothers are endowed with Yoga and are adorned with different ornaments and jewels.

dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ |
śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham || 13 ||
kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca |
kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam || 14 ||
daityānāṃ dehanāśāya bhaktānāmabhayāya ca |
dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai || 15 ||

दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः।
शंख चक्रं गदां शक्तिं हलं च मुसलायुधम्‌॥13॥
खेटकं तोमरं चैव परशुं पाशमेव च।
कुन्तायुधं त्रिशूलं च शांर्गमायुधमुत्तमम्‌॥14॥
दैत्यानां देहनाशाय भक्तानामभयाय च।
धारयन्त्यायुधानीत्थं देवानां च हिताय वस॥15॥

All the Goddesses are seen mounted in chariots and very Angry. They are wielding conch, discus, mace, plough, club, javelin, axe, noose, barbed dart, trident, spears, strong bow and arrows made of horns. These Goddesses are wielding Their weapons for Destroying the bodies of demons, for the Protection of Their devotees and for the benefit of the Gods.

namasteஉstu mahāraudre mahāghoraparākrame |
mahābale mahotsāhe mahābhayavināśini || 16 ||

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे।
महावले महोत्साहे महाभयविनाशिनि॥16॥

trāhi māṃ devi duṣprekṣye śatrūṇāṃ bhayavardhini |
prācyāṃ rakṣatu māmaindrī āgneyyāmagnidevatā ||

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिन।
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता॥17॥

dakṣiṇe patu vārāhī nairṛtyāṃ khaḍgadhāriṇī 
pratīcyāṃ vāruṇī rakṣedvāyavyāṃ mṛgavāhinī || 18 ||

दक्षिणेऽवतु वाराहीनैर्ऋत्यां खड्गधारिणी।
प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी॥18॥

O Devi, it is difficult to have even a glance at You. You increase the fears of Your enemies, please come to my rescue. May Goddess Aindri (Power of Indra) Protect me from the east. Agni Devata (Goddess of Fire) from the south-east, Varahi (Shakti of Vishnu in the form of the boar) from the south, Khadgadharini ( holder of the sword) from the south-west, Varuni (The Shakti of Varuna, the rain God) from the west and Mrgavahini, (Whose vehicle is the deer) may Protect me from the north-west.

udīcyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī |
ūrdhvaṃ brahmāṇī me rakṣedadhastādvaiṣṇavī tathā || 19 ||

उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी।
ऊर्ध्वं ब्रह्माणि मे रक्षेद्धस्ताद् वैष्णवी तथा ॥19॥

The Goddess Kaumari (The Shakti of Kumar, that is Karttikeya) Protect me from the north and Goddess Shooladharini from the north-east, Brahmani, (The Shakti of Brahma) from above and Vaishnavi (Shakti of Vishnu) from below, Protect me.

evaṃ daśa diśo rakṣeccāmuṇḍā śavavāhanā |
jayā me cāgrataḥ pātu vijayā pātu pṛṣṭhataḥ || 20 ||
ajitā vāmapārśve tu dakṣiṇe cāparājitā |
śikhāmudyotinī rakṣedumā mūrdhni vyavasthitā || 21 ||


एवं दश दिशो रक्षेच्चामुण्डा शववाहना।
जया में चाग्रतः पातु विजया पातु पृष्ठतः॥20॥
अजिता वामपार्श्वे तु दक्षिणे चापराजिता।
शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता॥21॥

Thus Goddess Chamunda, Who sits on a corps, Protects me from all the ten directions. May Goddess Jaya Protect me from the front and Vijaya from the rear; Ajita from the left and Aparajita from the right. Goddess Dyotini may Protect the top­knot and Uma may sit on my head and Protect it.

mālādharī lalāṭe ca bhruvau rakṣedyaśasvinī |
trinetrā ca bhruvormadhye yamaghaṇṭā ca nāsike || 22 ||
śaṅkhinī cakṣuṣormadhye śrotrayordvāravāsinī |
kapolau kālikā rakṣetkarṇamūle tu śāṅkarī || 23 ||

मालाधारी ललाटे च भ्रुवौ रक्षेद् यशस्विनी।
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके॥22॥
शंखिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी।
कपोलौ कालिका रक्षेत्कर्णमूले च शांकरी॥23॥

May I be Protected by Maladhari on the forehead, Yashswini on the eye-brows, Trinetra between the eye-brows, Yamaghanta on the nose, Shankini on both the eyes, Dwaravasini on the ears, may Kalika Protect my cheeks and Shankari the roots of the ears.

nāsikāyāṃ sugandhā ca uttaroṣṭhe ca carcikā |
adhare cāmṛtakalā jihvāyāṃ ca sarasvatī || 24 ||
dantān rakṣatu kaumārī kaṇṭhadeśe tu caṇḍikā |
ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke || 25 ||
kāmākṣī cibukaṃ rakṣedvācaṃ me sarvamaṅgaḷā |
grīvāyāṃ bhadrakāḷī ca pṛṣṭhavaṃśe dhanurdharī || 26 ||
nīlagrīvā bahiḥ kaṇṭhe nalikāṃ nalakūbarī |
skandhayoḥ khaḍginī rakṣedbāhū me vajradhāriṇī || 27 ||

नासिकायां सुगन्दा च उत्तरोष्ठे च चर्चिका।
अधरे चामृतकला जिह्वायां च सरस्वती॥24॥
दन्तान्‌ रक्षतु कौमारी कण्ठदेशे तु चण्डिका।
घण्टिकां चित्रघण्टा च महामाया च तालुके॥25॥
कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमंगला।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी॥26॥
नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी।
स्कन्धयोः खड्गिनी रक्षेद् बाहू में व्रजधारिणी॥27॥

May I be Protected by Sugandha-nose, Charchika-lip, Amrtakala-lower lip, Saraswati-tongue, Kaumari-teeth, Chandika­throat, Chitra-ghanta-soundbox, Mahamaya-crown of the head, Kamakshi-chin, Sarvamangala-speech, Bhadrakali-neck, Dhanurdhari-back. May Neelagreeva Protect the outer part of my throat and Nalakoobari-windpipe, may Khadgini Protect my shoulders and Vajra-dharini Protect my arms.


hastayordaṇḍinī rakṣedambikā cāṅgulīṣu ca |
nakhāñchūleśvarī rakṣetkukṣau rakṣetkuleśvarī || 28 || 

stanau rakṣenmahādevī manaḥśokavināśinī |
hṛdaye lalitā devī udare śūladhāriṇī || 29 ||
nābhau ca kāminī rakṣedguhyaṃ guhyeśvarī tathā |
pūtanā kāmikā meḍhraṃ gude mahiṣavāhinī || 30 ||
kaṭyāṃ bhagavatī rakṣejjānunī vindhyavāsinī |
jaṅghe mahābalā rakṣetsarvakāmapradāyinī || 31 ||

हस्तयोर्दण्डिनी रक्षेदम्बिका चांगुलीषु च।
नखांछूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी॥28॥।
स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी।
हृदये ललिता देवी उदरे शूलधारिणी॥29॥
नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा।
पूतना कामिका मेढ्रं गुदे महिषवाहिनी॥30॥
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी।
जंघे महाबला रक्षेत्सर्वकामप्रदायिनी॥31॥

May Devi Dandini Protect both my hands, Ambika-fingers, Shooleshwari my nails and may Kuleshwari Protect my belly. May I be Protected, by Mahadevi-breast, Shuladharini-abdomen, Lalita Devi-heart, Kamini-navel, Guhyeshwari-hidden parts, Pootana Kamika-reproductive organs, Mahishavasini-excretory organ.
May Goddess Bhagavati Protect my waist, Vindhyavasini-knees and the wish-fulfilling Mahabala may Protect my hips.

gulphayornārasiṃhī ca pādapṛṣṭhe tu taijasī |
pādāṅgulīṣu śrī rakṣetpādādhastalavāsinī || 32 ||

गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी।
पादांगुलीषु श्री रक्षेत्पादाधस्तलवासिनी॥32॥

May Narashini Protect my ankles. May Taijasi Protect my feet, may Shri Protect my toes. May Talavasini Protect the soles of my feet.

nakhān daṃṣṭrakarālī ca keśāṃścaivordhvakeśinī |
romakūpeṣu kauberī tvacaṃ vāgīśvarī tathā || 33 ||

नखान्‌ दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी।
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा॥33॥

May Danshtrakarali Protect my nails, Urdhvakeshini-hair, Kauberi-pores, Vagishwari-skin

raktamajjāvasāmāṃsānyasthimedāṃsi pārvatī |
antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī || 34 ||
padmāvatī padmakośe kaphe cūḍāmaṇistathā |
jvālāmukhī nakhajvālāmabhedyā sarvasandhiṣu || 35 ||

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती।
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी॥34॥
पद्मावती पद्मकोशे कफे चूडामणिस्तथा।
ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु॥35॥

May Goddess Parvati Protect blood, marrow of the bones, fat and bone; Goddess Kalaratri-intestines. Mukuteshwari-bile and liver.
May Padmavati Protect the Chakras, Choodamani-phlegm (or lungs), Jwalamukhi lustre of the nails and Abhedya-all the joints.

śukraṃ brahmāṇi! me rakṣecchāyāṃ chatreśvarī tathā |
ahaṅkāraṃ mano buddhiṃ rakṣenme dharmadhāriṇī || 36 ||

शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा।
अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी॥36॥

Brahmani-semen, Chhatreshwari the shadow of my body, Dharmadharini-ego, superego and intellect (buddhi).

prāṇāpānau tathā vyānamudānaṃ ca samānakam |
vajrahastā ca me rakṣetprāṇaṃ kalyāṇaśobhanā || 37 ||

प्राणापानौ तथा व्यानमुदानं च समानकम्‌।
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना॥37॥

Vajrahasta-pran, apan, vyan, udan, saman (five vital breaths), Kalyanashobhana-pranas (life force).

rase rūpe ca gandhe ca śabde sparśe ca yoginī |
sattvaṃ rajastamaścaiva rakṣennārāyaṇī sadā || 38 ||

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा॥38॥

May Yogini Protect the sense organs, that is, the faculties of tasting, seeing, smelling, hearing and touching. May Narayni

āyū rakṣatu vārāhī dharmaṃ rakṣatu vaiṣṇavī |
yaśaḥ kīrtiṃ ca lakṣmīṃ ca dhanaṃ vidyāṃ ca cakriṇī || 39 ||

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी।
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी॥39॥

Varahi-the life, Vaishnavi-dharma, Lakshmi-success and fame, Chakrini-wealth and knowledge.

 

gotramindrāṇi! me rakṣetpaśūnme rakṣa caṇḍike |
putrān rakṣenmahālakṣmīrbhāryāṃ rakṣatu bhairavī || 40 ||

गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके।
पुत्रान्‌ रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी॥40॥

Indrani-relatives, Chandika-cattle, Mahalakshmi-children and Bhairavi-spouse

panthānaṃ supathā rakṣenmārgaṃ kṣemakarī tathā |
rājadvāre mahālakṣmīrvijayā sarvataḥ sthitā || 41 ||

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा।
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता॥41॥

Supatha may Protect my journey and Kshemakari my way. Mahalakshmi may Protect me in the king’s court and Vijaya everywhere.

rakṣāhīnaṃ tu yat-sthānaṃ varjitaṃ kavacena tu |
tatsarvaṃ rakṣa me devi! jayantī pāpanāśinī || 42 ||

रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु।
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी॥42॥

O Goddess Jayanti, any place that has not been mentioned in the Kavach and has thus remained unprotected, may be Protected by You.

padamekaṃ na gacchettu yadīcchecchubhamātmanaḥ |
kavacenāvṛto nityaṃ yatra yatraiva gacchati || 43 ||
tatra tatrārthalābhaśca vijayaḥ sārvakāmikaḥ |
yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam || 44 ||
paramaiśvaryamatulaṃ prāpsyate bhūtale pumān |
nirbhayo jāyate martyaḥ saṅgrāmeṣvaparājitaḥ || 45 ||

पदमेकं न गच्छेतु यदीच्छेच्छुभमात्मनः।
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति॥43॥
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम्‌।
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान्‌॥44॥
निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः।
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान्‌॥45॥

One should invariably cover oneself with this Kavacha (by reading) wherever one goes and should not walk even a step without it if one desire auspiciousness. Then one is successful everywhere and all one’s desires are fulfilled and that person enjoys great prosperity on the earth.
The person who covers himself with Kavacha becomes fearless, is never defeated in the battle and becomes worthy of being worshipped in the three worlds.

trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān |
idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham || 46 ||
yaḥ paṭhetprayato nityaṃ trisandhyaṃ śraddhayānvitaḥ |
daivīkalā bhavettasya trailokyeṣvaparājitaḥ | 47 ||
jīvedvarṣaśataṃ sāgramapamṛtyuvivarjitaḥ |
naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ || 48 ||

इदं तु देव्याः कवचं देवानामपि दुर्लभम्‌।
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः॥46॥
दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः।
जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः॥47॥
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः।
स्थावरं जंगमं चैव कृत्रिमं चापि यद्विषम्‌॥48॥

One who reads with faith every day thrice (morning, afternoon and evening), the ‘Kavacha’ of the Devi, which is inaccessible even to the Gods, receives the Divine arts, is undefeated in the three worlds, lives for a hundred years and is free from accidental death.
All disease, like boils, scars, etc. are finished. Moveable (scorpions and snakes) and immoveable (other) poisons cannot affect him.

sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ caiva yadviṣam |
abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale || 49 ||
bhūcarāḥ khecarāścaiva julajāścopadeśikāḥ |
sahajā kulajā mālā ḍākinī śākinī tathā || 50 ||

antarikṣacarā ghorā ḍākinyaśca mahābalāḥ |
grahabhūtapiśācāśca yakṣagandharvarākṣasāḥ || 51 ||
brahmarākṣasavetālāḥ kūṣmāṇḍā bhairavādayaḥ |
naśyanti darśanāttasya kavace hṛdi saṃsthite || 52 ||
mānonnatirbhavedrāṅñastejovṛddhikaraṃ param |
yaśasā vardhate soஉpi kīrtimaṇḍitabhūtale || 53 ||

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले।
भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः॥49॥
सहजा कुलजा माला डाकिनी शाकिनी तथा।
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः॥50॥
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः।
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः॥51॥
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते।
मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम्‌॥52॥
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले।
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा॥53॥

All those, who cast magical spells by mantras or yantras, on others for evil purposes, all bhoots, goblins, malevolent beings moving on the earth and in the sky, all those who mesmerise others, all female goblins, all yakshas and gandharvas are destroyed just by the sight of the person having Kavach in his heart.
That person receives more and more respect and prowess. On the earth he rises in prosperity and fame by reading the Kavacha and Saptashati
japetsaptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā |
yāvadbhūmaṇḍalaṃ dhatte saśailavanakānanam || 54 ||
tāvattiṣṭhati medinyāṃ santatiḥ putrapautrikī |
dehānte paramaṃ sthānaṃ yatsurairapi durlabham || 55 ||
prāpnoti puruṣo nityaṃ mahāmāyāprasādataḥ |
labhate paramaṃ rūpaṃ śivena saha modate || 56 ||

यावद्भूमण्डलं धत्ते सशैलवनकाननम्‌।
तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी॥54॥
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम्‌।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः॥55॥
लभते परमं रूपं शिवेन सह मोदते॥ॐ॥56॥

His progeny would live as long as the earth in rich with mountains and forests. By the Grace of Mahamaya, he would attain the highest place that is inaccessible even to the Gods and is eternally blissful in the company of Lord Shiva.

|| iti vārāhapurāṇe hariharabrahma viracitaṃ devyāḥ kavacaṃ sampūrṇam ||

॥ इति देव्याः कवचं संपूर्णम्‌ ॥

Thus Shree Devayaah Kavcham ends.

Scroll to Top